A 414-2 Durgāśalākā
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 414/2
Title: Durgāśalākā
Dimensions: 23.6 x 8.4 cm x 2 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/2788
Remarks:
Reel No. A 414-2 Inventory No. 20045
Title Durgāśalākācakra
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
Size 23.6 x 8.4 cm
Folios 2
Lines per Folio 11
Place of Deposit NAK
Accession No. 5/2788
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ || śrīvāsudevāya namaḥ || || atha durgāśalākā liṣyate (!) || ||
kakāre sarvvasiddhi (!) syād vibhavaiśvaryyam eva ca ||
dine dine [[ca ka]]lyāṇaṃ dhanadhānyasamāgamaḥ || 1 ||
khakare maraṇe rogyaṃ †śokaraṃrunam† eva ca ||
prāpnoti ca sadā duḥkhaṃm (!) eted (!) eva na śaṃsayaḥ || 2 ||
gakāre kāryasiddhi (!) syāl lābham airyyam (!) eva ca ||
saubhāgyaṃ cārthalābhaṃ ca kanyālābhas tathaiva ca || 3 || || || || || || || (fol. 1r1–3)
End
ḍakāre bhayanāśaṃ ca dīrghāyur dharmmavarddhanaṃ ||
arikṣaya (!) sarogaṃ ca prāpnuntyava (!) na śaṃsayaḥ ||
ḍhakāre gṛhaciṃtā syāt chokaś (!) caiva sudāruṇaṃ || 12 ||
videśagamanaṃ caiva sarvakāryyaṃ ca niṣphalaṃ || 13 ||
ṇakāre cava (!) dhairyyaṃ sasyatīr –m-mahatī bhaveta(!) ||
sadāro ʼpi jayaś cāpi nātrakāryya vicāraṇāt (!) || (fol. 1r10–1v1)
Colophon
iti śrīdurgāśalākā samāptā || pra || tha || maṃ || gaṃ || dha || puṣpādīnā (!) pustakaṃ saṃpujya kuśena vāṃmātrā || vicāryyātye (!) || rāmaḥ rāmaḥ rāmaḥ rāmaḥ rāmaḥ rāmaḥ rāmaḥ kṛṣnaḥ (fol. 2r)
Microfilm Details
Reel No. A 414/2
Date of Filming 28-07-1972
Exposures 3
Used Copy Kathmandu
Type of Film positive
Catalogued by MS/JU
Date 18-10-2004
Bibliography