A 414-2 Durgāśalākā

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 414/2
Title: Durgāśalākā
Dimensions: 23.6 x 8.4 cm x 2 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/2788
Remarks:


Reel No. A 414-2 Inventory No. 20045

Title Durgāśalākācakra

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

Size 23.6 x 8.4 cm

Folios 2

Lines per Folio 11

Place of Deposit NAK

Accession No. 5/2788

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ || śrīvāsudevāya namaḥ || || atha durgāśalākā liṣyate (!) || ||

kakāre sarvvasiddhi (!) syād vibhavaiśvaryyam eva ca ||

dine dine [[ca ka]]lyāṇaṃ dhanadhānyasamāgamaḥ || 1 ||

khakare maraṇe rogyaṃ †śokaraṃrunam† eva ca ||

prāpnoti ca sadā duḥkhaṃm (!) eted (!) eva na śaṃsayaḥ || 2 ||

gakāre kāryasiddhi (!) syāl lābham airyyam (!) eva ca ||

saubhāgyaṃ cārthalābhaṃ ca kanyālābhas tathaiva ca || 3 || || || || || || || (fol. 1r1–3)

End

ḍakāre bhayanāśaṃ ca dīrghāyur dharmmavarddhanaṃ ||

arikṣaya (!) sarogaṃ ca prāpnuntyava (!) na śaṃsayaḥ ||

ḍhakāre gṛhaciṃtā syāt chokaś (!) caiva sudāruṇaṃ || 12 ||

videśagamanaṃ caiva sarvakāryyaṃ ca niṣphalaṃ || 13 ||

ṇakāre cava (!) dhairyyaṃ sasyatīr –m-mahatī bhaveta(!) ||

sadāro ʼpi jayaś cāpi nātrakāryya vicāraṇāt (!) || (fol. 1r10–1v1)

Colophon

iti śrīdurgāśalākā samāptā || pra || tha || maṃ || gaṃ || dha || puṣpādīnā (!) pustakaṃ saṃpujya kuśena vāṃmātrā || vicāryyātye (!) || rāmaḥ rāmaḥ rāmaḥ rāmaḥ rāmaḥ rāmaḥ rāmaḥ kṛṣnaḥ (fol. 2r)

Microfilm Details

Reel No. A 414/2

Date of Filming 28-07-1972

Exposures 3

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/JU

Date 18-10-2004

Bibliography